Declension table of ?kuṅkumākta

Deva

NeuterSingularDualPlural
Nominativekuṅkumāktam kuṅkumākte kuṅkumāktāni
Vocativekuṅkumākta kuṅkumākte kuṅkumāktāni
Accusativekuṅkumāktam kuṅkumākte kuṅkumāktāni
Instrumentalkuṅkumāktena kuṅkumāktābhyām kuṅkumāktaiḥ
Dativekuṅkumāktāya kuṅkumāktābhyām kuṅkumāktebhyaḥ
Ablativekuṅkumāktāt kuṅkumāktābhyām kuṅkumāktebhyaḥ
Genitivekuṅkumāktasya kuṅkumāktayoḥ kuṅkumāktānām
Locativekuṅkumākte kuṅkumāktayoḥ kuṅkumākteṣu

Compound kuṅkumākta -

Adverb -kuṅkumāktam -kuṅkumāktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria