Declension table of ?kudina

Deva

NeuterSingularDualPlural
Nominativekudinam kudine kudināni
Vocativekudina kudine kudināni
Accusativekudinam kudine kudināni
Instrumentalkudinena kudinābhyām kudinaiḥ
Dativekudināya kudinābhyām kudinebhyaḥ
Ablativekudināt kudinābhyām kudinebhyaḥ
Genitivekudinasya kudinayoḥ kudinānām
Locativekudine kudinayoḥ kudineṣu

Compound kudina -

Adverb -kudinam -kudināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria