Declension table of kudhī

Deva

NeuterSingularDualPlural
Nominativekudhi kudhinī kudhīni
Vocativekudhi kudhinī kudhīni
Accusativekudhi kudhinī kudhīni
Instrumentalkudhinā kudhibhyām kudhibhiḥ
Dativekudhine kudhibhyām kudhibhyaḥ
Ablativekudhinaḥ kudhibhyām kudhibhyaḥ
Genitivekudhinaḥ kudhinoḥ kudhīnām
Locativekudhini kudhinoḥ kudhiṣu

Compound kudhi -

Adverb -kudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria