Declension table of ?kudhṛti

Deva

MasculineSingularDualPlural
Nominativekudhṛtiḥ kudhṛtī kudhṛtayaḥ
Vocativekudhṛte kudhṛtī kudhṛtayaḥ
Accusativekudhṛtim kudhṛtī kudhṛtīn
Instrumentalkudhṛtinā kudhṛtibhyām kudhṛtibhiḥ
Dativekudhṛtaye kudhṛtibhyām kudhṛtibhyaḥ
Ablativekudhṛteḥ kudhṛtibhyām kudhṛtibhyaḥ
Genitivekudhṛteḥ kudhṛtyoḥ kudhṛtīnām
Locativekudhṛtau kudhṛtyoḥ kudhṛtiṣu

Compound kudhṛti -

Adverb -kudhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria