Declension table of kudālasaṅgama

Deva

MasculineSingularDualPlural
Nominativekudālasaṅgamaḥ kudālasaṅgamau kudālasaṅgamāḥ
Vocativekudālasaṅgama kudālasaṅgamau kudālasaṅgamāḥ
Accusativekudālasaṅgamam kudālasaṅgamau kudālasaṅgamān
Instrumentalkudālasaṅgamena kudālasaṅgamābhyām kudālasaṅgamaiḥ kudālasaṅgamebhiḥ
Dativekudālasaṅgamāya kudālasaṅgamābhyām kudālasaṅgamebhyaḥ
Ablativekudālasaṅgamāt kudālasaṅgamābhyām kudālasaṅgamebhyaḥ
Genitivekudālasaṅgamasya kudālasaṅgamayoḥ kudālasaṅgamānām
Locativekudālasaṅgame kudālasaṅgamayoḥ kudālasaṅgameṣu

Compound kudālasaṅgama -

Adverb -kudālasaṅgamam -kudālasaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria