Declension table of kudāla

Deva

MasculineSingularDualPlural
Nominativekudālaḥ kudālau kudālāḥ
Vocativekudāla kudālau kudālāḥ
Accusativekudālam kudālau kudālān
Instrumentalkudālena kudālābhyām kudālaiḥ
Dativekudālāya kudālābhyām kudālebhyaḥ
Ablativekudālāt kudālābhyām kudālebhyaḥ
Genitivekudālasya kudālayoḥ kudālānām
Locativekudāle kudālayoḥ kudāleṣu

Compound kudāla -

Adverb -kudālam -kudālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria