Declension table of ?kudaṇḍa

Deva

MasculineSingularDualPlural
Nominativekudaṇḍaḥ kudaṇḍau kudaṇḍāḥ
Vocativekudaṇḍa kudaṇḍau kudaṇḍāḥ
Accusativekudaṇḍam kudaṇḍau kudaṇḍān
Instrumentalkudaṇḍena kudaṇḍābhyām kudaṇḍaiḥ kudaṇḍebhiḥ
Dativekudaṇḍāya kudaṇḍābhyām kudaṇḍebhyaḥ
Ablativekudaṇḍāt kudaṇḍābhyām kudaṇḍebhyaḥ
Genitivekudaṇḍasya kudaṇḍayoḥ kudaṇḍānām
Locativekudaṇḍe kudaṇḍayoḥ kudaṇḍeṣu

Compound kudaṇḍa -

Adverb -kudaṇḍam -kudaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria