Declension table of ?kudṛṣṭin

Deva

MasculineSingularDualPlural
Nominativekudṛṣṭī kudṛṣṭinau kudṛṣṭinaḥ
Vocativekudṛṣṭin kudṛṣṭinau kudṛṣṭinaḥ
Accusativekudṛṣṭinam kudṛṣṭinau kudṛṣṭinaḥ
Instrumentalkudṛṣṭinā kudṛṣṭibhyām kudṛṣṭibhiḥ
Dativekudṛṣṭine kudṛṣṭibhyām kudṛṣṭibhyaḥ
Ablativekudṛṣṭinaḥ kudṛṣṭibhyām kudṛṣṭibhyaḥ
Genitivekudṛṣṭinaḥ kudṛṣṭinoḥ kudṛṣṭinām
Locativekudṛṣṭini kudṛṣṭinoḥ kudṛṣṭiṣu

Compound kudṛṣṭi -

Adverb -kudṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria