Declension table of ?kudṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativekudṛṣṭi_ā kudṛṣṭi_e kudṛṣṭi_āḥ
Vocativekudṛṣṭi_e kudṛṣṭi_e kudṛṣṭi_āḥ
Accusativekudṛṣṭi_ām kudṛṣṭi_e kudṛṣṭi_āḥ
Instrumentalkudṛṣṭi_ayā kudṛṣṭi_ābhyām kudṛṣṭi_ābhiḥ
Dativekudṛṣṭi_āyai kudṛṣṭi_ābhyām kudṛṣṭi_ābhyaḥ
Ablativekudṛṣṭi_āyāḥ kudṛṣṭi_ābhyām kudṛṣṭi_ābhyaḥ
Genitivekudṛṣṭi_āyāḥ kudṛṣṭi_ayoḥ kudṛṣṭi_ānām
Locativekudṛṣṭi_āyām kudṛṣṭi_ayoḥ kudṛṣṭi_āsu

Adverb -kudṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria