Declension table of kudṛṣṭi

Deva

FeminineSingularDualPlural
Nominativekudṛṣṭiḥ kudṛṣṭī kudṛṣṭayaḥ
Vocativekudṛṣṭe kudṛṣṭī kudṛṣṭayaḥ
Accusativekudṛṣṭim kudṛṣṭī kudṛṣṭīḥ
Instrumentalkudṛṣṭyā kudṛṣṭibhyām kudṛṣṭibhiḥ
Dativekudṛṣṭyai kudṛṣṭaye kudṛṣṭibhyām kudṛṣṭibhyaḥ
Ablativekudṛṣṭyāḥ kudṛṣṭeḥ kudṛṣṭibhyām kudṛṣṭibhyaḥ
Genitivekudṛṣṭyāḥ kudṛṣṭeḥ kudṛṣṭyoḥ kudṛṣṭīnām
Locativekudṛṣṭyām kudṛṣṭau kudṛṣṭyoḥ kudṛṣṭiṣu

Compound kudṛṣṭi -

Adverb -kudṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria