Declension table of ?kudṛṣṭā

Deva

FeminineSingularDualPlural
Nominativekudṛṣṭā kudṛṣṭe kudṛṣṭāḥ
Vocativekudṛṣṭe kudṛṣṭe kudṛṣṭāḥ
Accusativekudṛṣṭām kudṛṣṭe kudṛṣṭāḥ
Instrumentalkudṛṣṭayā kudṛṣṭābhyām kudṛṣṭābhiḥ
Dativekudṛṣṭāyai kudṛṣṭābhyām kudṛṣṭābhyaḥ
Ablativekudṛṣṭāyāḥ kudṛṣṭābhyām kudṛṣṭābhyaḥ
Genitivekudṛṣṭāyāḥ kudṛṣṭayoḥ kudṛṣṭānām
Locativekudṛṣṭāyām kudṛṣṭayoḥ kudṛṣṭāsu

Adverb -kudṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria