Declension table of ?kucitavya

Deva

NeuterSingularDualPlural
Nominativekucitavyam kucitavye kucitavyāni
Vocativekucitavya kucitavye kucitavyāni
Accusativekucitavyam kucitavye kucitavyāni
Instrumentalkucitavyena kucitavyābhyām kucitavyaiḥ
Dativekucitavyāya kucitavyābhyām kucitavyebhyaḥ
Ablativekucitavyāt kucitavyābhyām kucitavyebhyaḥ
Genitivekucitavyasya kucitavyayoḥ kucitavyānām
Locativekucitavye kucitavyayoḥ kucitavyeṣu

Compound kucitavya -

Adverb -kucitavyam -kucitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria