Declension table of ?kucitavya

Deva

MasculineSingularDualPlural
Nominativekucitavyaḥ kucitavyau kucitavyāḥ
Vocativekucitavya kucitavyau kucitavyāḥ
Accusativekucitavyam kucitavyau kucitavyān
Instrumentalkucitavyena kucitavyābhyām kucitavyaiḥ kucitavyebhiḥ
Dativekucitavyāya kucitavyābhyām kucitavyebhyaḥ
Ablativekucitavyāt kucitavyābhyām kucitavyebhyaḥ
Genitivekucitavyasya kucitavyayoḥ kucitavyānām
Locativekucitavye kucitavyayoḥ kucitavyeṣu

Compound kucitavya -

Adverb -kucitavyam -kucitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria