Declension table of ?kucitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kucitavatī | kucitavatyau | kucitavatyaḥ |
Vocative | kucitavati | kucitavatyau | kucitavatyaḥ |
Accusative | kucitavatīm | kucitavatyau | kucitavatīḥ |
Instrumental | kucitavatyā | kucitavatībhyām | kucitavatībhiḥ |
Dative | kucitavatyai | kucitavatībhyām | kucitavatībhyaḥ |
Ablative | kucitavatyāḥ | kucitavatībhyām | kucitavatībhyaḥ |
Genitive | kucitavatyāḥ | kucitavatyoḥ | kucitavatīnām |
Locative | kucitavatyām | kucitavatyoḥ | kucitavatīṣu |