Declension table of ?kucitavat

Deva

NeuterSingularDualPlural
Nominativekucitavat kucitavantī kucitavatī kucitavanti
Vocativekucitavat kucitavantī kucitavatī kucitavanti
Accusativekucitavat kucitavantī kucitavatī kucitavanti
Instrumentalkucitavatā kucitavadbhyām kucitavadbhiḥ
Dativekucitavate kucitavadbhyām kucitavadbhyaḥ
Ablativekucitavataḥ kucitavadbhyām kucitavadbhyaḥ
Genitivekucitavataḥ kucitavatoḥ kucitavatām
Locativekucitavati kucitavatoḥ kucitavatsu

Adverb -kucitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria