Declension table of ?kucitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kucitavat | kucitavantī kucitavatī | kucitavanti |
Vocative | kucitavat | kucitavantī kucitavatī | kucitavanti |
Accusative | kucitavat | kucitavantī kucitavatī | kucitavanti |
Instrumental | kucitavatā | kucitavadbhyām | kucitavadbhiḥ |
Dative | kucitavate | kucitavadbhyām | kucitavadbhyaḥ |
Ablative | kucitavataḥ | kucitavadbhyām | kucitavadbhyaḥ |
Genitive | kucitavataḥ | kucitavatoḥ | kucitavatām |
Locative | kucitavati | kucitavatoḥ | kucitavatsu |