Declension table of ?kucitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kucitavān | kucitavantau | kucitavantaḥ |
Vocative | kucitavan | kucitavantau | kucitavantaḥ |
Accusative | kucitavantam | kucitavantau | kucitavataḥ |
Instrumental | kucitavatā | kucitavadbhyām | kucitavadbhiḥ |
Dative | kucitavate | kucitavadbhyām | kucitavadbhyaḥ |
Ablative | kucitavataḥ | kucitavadbhyām | kucitavadbhyaḥ |
Genitive | kucitavataḥ | kucitavatoḥ | kucitavatām |
Locative | kucitavati | kucitavatoḥ | kucitavatsu |