Declension table of ?kuciṣyantī

Deva

FeminineSingularDualPlural
Nominativekuciṣyantī kuciṣyantyau kuciṣyantyaḥ
Vocativekuciṣyanti kuciṣyantyau kuciṣyantyaḥ
Accusativekuciṣyantīm kuciṣyantyau kuciṣyantīḥ
Instrumentalkuciṣyantyā kuciṣyantībhyām kuciṣyantībhiḥ
Dativekuciṣyantyai kuciṣyantībhyām kuciṣyantībhyaḥ
Ablativekuciṣyantyāḥ kuciṣyantībhyām kuciṣyantībhyaḥ
Genitivekuciṣyantyāḥ kuciṣyantyoḥ kuciṣyantīnām
Locativekuciṣyantyām kuciṣyantyoḥ kuciṣyantīṣu

Compound kuciṣyanti - kuciṣyantī -

Adverb -kuciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria