Declension table of ?kuciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekuciṣyamāṇā kuciṣyamāṇe kuciṣyamāṇāḥ
Vocativekuciṣyamāṇe kuciṣyamāṇe kuciṣyamāṇāḥ
Accusativekuciṣyamāṇām kuciṣyamāṇe kuciṣyamāṇāḥ
Instrumentalkuciṣyamāṇayā kuciṣyamāṇābhyām kuciṣyamāṇābhiḥ
Dativekuciṣyamāṇāyai kuciṣyamāṇābhyām kuciṣyamāṇābhyaḥ
Ablativekuciṣyamāṇāyāḥ kuciṣyamāṇābhyām kuciṣyamāṇābhyaḥ
Genitivekuciṣyamāṇāyāḥ kuciṣyamāṇayoḥ kuciṣyamāṇānām
Locativekuciṣyamāṇāyām kuciṣyamāṇayoḥ kuciṣyamāṇāsu

Adverb -kuciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria