Declension table of ?kuciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekuciṣyamāṇam kuciṣyamāṇe kuciṣyamāṇāni
Vocativekuciṣyamāṇa kuciṣyamāṇe kuciṣyamāṇāni
Accusativekuciṣyamāṇam kuciṣyamāṇe kuciṣyamāṇāni
Instrumentalkuciṣyamāṇena kuciṣyamāṇābhyām kuciṣyamāṇaiḥ
Dativekuciṣyamāṇāya kuciṣyamāṇābhyām kuciṣyamāṇebhyaḥ
Ablativekuciṣyamāṇāt kuciṣyamāṇābhyām kuciṣyamāṇebhyaḥ
Genitivekuciṣyamāṇasya kuciṣyamāṇayoḥ kuciṣyamāṇānām
Locativekuciṣyamāṇe kuciṣyamāṇayoḥ kuciṣyamāṇeṣu

Compound kuciṣyamāṇa -

Adverb -kuciṣyamāṇam -kuciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria