Declension table of ?kuccha

Deva

NeuterSingularDualPlural
Nominativekuccham kucche kucchāni
Vocativekuccha kucche kucchāni
Accusativekuccham kucche kucchāni
Instrumentalkucchena kucchābhyām kucchaiḥ
Dativekucchāya kucchābhyām kucchebhyaḥ
Ablativekucchāt kucchābhyām kucchebhyaḥ
Genitivekucchasya kucchayoḥ kucchānām
Locativekucche kucchayoḥ kuccheṣu

Compound kuccha -

Adverb -kuccham -kucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria