सुबन्तावली ?कुचतटाग्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुचतटाग्रम् कुचतटाग्रे कुचतटाग्राणि
सम्बोधनम्कुचतटाग्र कुचतटाग्रे कुचतटाग्राणि
द्वितीयाकुचतटाग्रम् कुचतटाग्रे कुचतटाग्राणि
तृतीयाकुचतटाग्रेण कुचतटाग्राभ्याम् कुचतटाग्रैः
चतुर्थीकुचतटाग्राय कुचतटाग्राभ्याम् कुचतटाग्रेभ्यः
पञ्चमीकुचतटाग्रात् कुचतटाग्राभ्याम् कुचतटाग्रेभ्यः
षष्ठीकुचतटाग्रस्य कुचतटाग्रयोः कुचतटाग्राणाम्
सप्तमीकुचतटाग्रे कुचतटाग्रयोः कुचतटाग्रेषु

समास कुचतटाग्र

अव्यय ॰कुचतटाग्रम् ॰कुचतटाग्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria