सुबन्तावली ?कुचतट

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुचतटम् कुचतटे कुचतटानि
सम्बोधनम्कुचतट कुचतटे कुचतटानि
द्वितीयाकुचतटम् कुचतटे कुचतटानि
तृतीयाकुचतटेन कुचतटाभ्याम् कुचतटैः
चतुर्थीकुचतटाय कुचतटाभ्याम् कुचतटेभ्यः
पञ्चमीकुचतटात् कुचतटाभ्याम् कुचतटेभ्यः
षष्ठीकुचतटस्य कुचतटयोः कुचतटानाम्
सप्तमीकुचतटे कुचतटयोः कुचतटेषु

समास कुचतट

अव्यय ॰कुचतटम् ॰कुचतटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria