सुबन्तावली कुचबन्ध

Roma

पुमान्एकद्विबहु
प्रथमाकुचबन्धः कुचबन्धौ कुचबन्धाः
सम्बोधनम्कुचबन्ध कुचबन्धौ कुचबन्धाः
द्वितीयाकुचबन्धम् कुचबन्धौ कुचबन्धान्
तृतीयाकुचबन्धेन कुचबन्धाभ्याम् कुचबन्धैः कुचबन्धेभिः
चतुर्थीकुचबन्धाय कुचबन्धाभ्याम् कुचबन्धेभ्यः
पञ्चमीकुचबन्धात् कुचबन्धाभ्याम् कुचबन्धेभ्यः
षष्ठीकुचबन्धस्य कुचबन्धयोः कुचबन्धानाम्
सप्तमीकुचबन्धे कुचबन्धयोः कुचबन्धेषु

समास कुचबन्ध

अव्यय ॰कुचबन्धम् ॰कुचबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria