Declension table of kubuddhi

Deva

FeminineSingularDualPlural
Nominativekubuddhiḥ kubuddhī kubuddhayaḥ
Vocativekubuddhe kubuddhī kubuddhayaḥ
Accusativekubuddhim kubuddhī kubuddhīḥ
Instrumentalkubuddhyā kubuddhibhyām kubuddhibhiḥ
Dativekubuddhyai kubuddhaye kubuddhibhyām kubuddhibhyaḥ
Ablativekubuddhyāḥ kubuddheḥ kubuddhibhyām kubuddhibhyaḥ
Genitivekubuddhyāḥ kubuddheḥ kubuddhyoḥ kubuddhīnām
Locativekubuddhyām kubuddhau kubuddhyoḥ kubuddhiṣu

Compound kubuddhi -

Adverb -kubuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria