Declension table of ?kubrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativekubrāhmaṇaḥ kubrāhmaṇau kubrāhmaṇāḥ
Vocativekubrāhmaṇa kubrāhmaṇau kubrāhmaṇāḥ
Accusativekubrāhmaṇam kubrāhmaṇau kubrāhmaṇān
Instrumentalkubrāhmaṇena kubrāhmaṇābhyām kubrāhmaṇaiḥ kubrāhmaṇebhiḥ
Dativekubrāhmaṇāya kubrāhmaṇābhyām kubrāhmaṇebhyaḥ
Ablativekubrāhmaṇāt kubrāhmaṇābhyām kubrāhmaṇebhyaḥ
Genitivekubrāhmaṇasya kubrāhmaṇayoḥ kubrāhmaṇānām
Locativekubrāhmaṇe kubrāhmaṇayoḥ kubrāhmaṇeṣu

Compound kubrāhmaṇa -

Adverb -kubrāhmaṇam -kubrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria