Declension table of kubjikāyantra

Deva

NeuterSingularDualPlural
Nominativekubjikāyantram kubjikāyantre kubjikāyantrāṇi
Vocativekubjikāyantra kubjikāyantre kubjikāyantrāṇi
Accusativekubjikāyantram kubjikāyantre kubjikāyantrāṇi
Instrumentalkubjikāyantreṇa kubjikāyantrābhyām kubjikāyantraiḥ
Dativekubjikāyantrāya kubjikāyantrābhyām kubjikāyantrebhyaḥ
Ablativekubjikāyantrāt kubjikāyantrābhyām kubjikāyantrebhyaḥ
Genitivekubjikāyantrasya kubjikāyantrayoḥ kubjikāyantrāṇām
Locativekubjikāyantre kubjikāyantrayoḥ kubjikāyantreṣu

Compound kubjikāyantra -

Adverb -kubjikāyantram -kubjikāyantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria