सुबन्तावली कुब्जिकामत

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुब्जिकामतम् कुब्जिकामते कुब्जिकामतानि
सम्बोधनम्कुब्जिकामत कुब्जिकामते कुब्जिकामतानि
द्वितीयाकुब्जिकामतम् कुब्जिकामते कुब्जिकामतानि
तृतीयाकुब्जिकामतेन कुब्जिकामताभ्याम् कुब्जिकामतैः
चतुर्थीकुब्जिकामताय कुब्जिकामताभ्याम् कुब्जिकामतेभ्यः
पञ्चमीकुब्जिकामतात् कुब्जिकामताभ्याम् कुब्जिकामतेभ्यः
षष्ठीकुब्जिकामतस्य कुब्जिकामतयोः कुब्जिकामतानाम्
सप्तमीकुब्जिकामते कुब्जिकामतयोः कुब्जिकामतेषु

समास कुब्जिकामत

अव्यय ॰कुब्जिकामतम् ॰कुब्जिकामतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria