Declension table of ?kubhukti

Deva

FeminineSingularDualPlural
Nominativekubhuktiḥ kubhuktī kubhuktayaḥ
Vocativekubhukte kubhuktī kubhuktayaḥ
Accusativekubhuktim kubhuktī kubhuktīḥ
Instrumentalkubhuktyā kubhuktibhyām kubhuktibhiḥ
Dativekubhuktyai kubhuktaye kubhuktibhyām kubhuktibhyaḥ
Ablativekubhuktyāḥ kubhukteḥ kubhuktibhyām kubhuktibhyaḥ
Genitivekubhuktyāḥ kubhukteḥ kubhuktyoḥ kubhuktīnām
Locativekubhuktyām kubhuktau kubhuktyoḥ kubhuktiṣu

Compound kubhukti -

Adverb -kubhukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria