Declension table of ?kubhukta

Deva

NeuterSingularDualPlural
Nominativekubhuktam kubhukte kubhuktāni
Vocativekubhukta kubhukte kubhuktāni
Accusativekubhuktam kubhukte kubhuktāni
Instrumentalkubhuktena kubhuktābhyām kubhuktaiḥ
Dativekubhuktāya kubhuktābhyām kubhuktebhyaḥ
Ablativekubhuktāt kubhuktābhyām kubhuktebhyaḥ
Genitivekubhuktasya kubhuktayoḥ kubhuktānām
Locativekubhukte kubhuktayoḥ kubhukteṣu

Compound kubhukta -

Adverb -kubhuktam -kubhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria