Declension table of ?kuṭyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭyat | kuṭyantī kuṭyatī | kuṭyanti |
Vocative | kuṭyat | kuṭyantī kuṭyatī | kuṭyanti |
Accusative | kuṭyat | kuṭyantī kuṭyatī | kuṭyanti |
Instrumental | kuṭyatā | kuṭyadbhyām | kuṭyadbhiḥ |
Dative | kuṭyate | kuṭyadbhyām | kuṭyadbhyaḥ |
Ablative | kuṭyataḥ | kuṭyadbhyām | kuṭyadbhyaḥ |
Genitive | kuṭyataḥ | kuṭyatoḥ | kuṭyatām |
Locative | kuṭyati | kuṭyatoḥ | kuṭyatsu |