सुबन्तावली ?कुटुम्बव्यापृतRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | कुटुम्बव्यापृतः | कुटुम्बव्यापृतौ | कुटुम्बव्यापृताः |
सम्बोधनम् | कुटुम्बव्यापृत | कुटुम्बव्यापृतौ | कुटुम्बव्यापृताः |
द्वितीया | कुटुम्बव्यापृतम् | कुटुम्बव्यापृतौ | कुटुम्बव्यापृतान् |
तृतीया | कुटुम्बव्यापृतेन | कुटुम्बव्यापृताभ्याम् | कुटुम्बव्यापृतैः कुटुम्बव्यापृतेभिः |
चतुर्थी | कुटुम्बव्यापृताय | कुटुम्बव्यापृताभ्याम् | कुटुम्बव्यापृतेभ्यः |
पञ्चमी | कुटुम्बव्यापृतात् | कुटुम्बव्यापृताभ्याम् | कुटुम्बव्यापृतेभ्यः |
षष्ठी | कुटुम्बव्यापृतस्य | कुटुम्बव्यापृतयोः | कुटुम्बव्यापृतानाम् |
सप्तमी | कुटुम्बव्यापृते | कुटुम्बव्यापृतयोः | कुटुम्बव्यापृतेषु |