Declension table of ?kuṭitavya

Deva

NeuterSingularDualPlural
Nominativekuṭitavyam kuṭitavye kuṭitavyāni
Vocativekuṭitavya kuṭitavye kuṭitavyāni
Accusativekuṭitavyam kuṭitavye kuṭitavyāni
Instrumentalkuṭitavyena kuṭitavyābhyām kuṭitavyaiḥ
Dativekuṭitavyāya kuṭitavyābhyām kuṭitavyebhyaḥ
Ablativekuṭitavyāt kuṭitavyābhyām kuṭitavyebhyaḥ
Genitivekuṭitavyasya kuṭitavyayoḥ kuṭitavyānām
Locativekuṭitavye kuṭitavyayoḥ kuṭitavyeṣu

Compound kuṭitavya -

Adverb -kuṭitavyam -kuṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria