Declension table of kuṭita

Deva

MasculineSingularDualPlural
Nominativekuṭitaḥ kuṭitau kuṭitāḥ
Vocativekuṭita kuṭitau kuṭitāḥ
Accusativekuṭitam kuṭitau kuṭitān
Instrumentalkuṭitena kuṭitābhyām kuṭitaiḥ kuṭitebhiḥ
Dativekuṭitāya kuṭitābhyām kuṭitebhyaḥ
Ablativekuṭitāt kuṭitābhyām kuṭitebhyaḥ
Genitivekuṭitasya kuṭitayoḥ kuṭitānām
Locativekuṭite kuṭitayoḥ kuṭiteṣu

Compound kuṭita -

Adverb -kuṭitam -kuṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria