सुबन्तावली ?कुटिपार्थिव

Roma

पुमान्एकद्विबहु
प्रथमाकुटिपार्थिवः कुटिपार्थिवौ कुटिपार्थिवाः
सम्बोधनम्कुटिपार्थिव कुटिपार्थिवौ कुटिपार्थिवाः
द्वितीयाकुटिपार्थिवम् कुटिपार्थिवौ कुटिपार्थिवान्
तृतीयाकुटिपार्थिवेन कुटिपार्थिवाभ्याम् कुटिपार्थिवैः कुटिपार्थिवेभिः
चतुर्थीकुटिपार्थिवाय कुटिपार्थिवाभ्याम् कुटिपार्थिवेभ्यः
पञ्चमीकुटिपार्थिवात् कुटिपार्थिवाभ्याम् कुटिपार्थिवेभ्यः
षष्ठीकुटिपार्थिवस्य कुटिपार्थिवयोः कुटिपार्थिवानाम्
सप्तमीकुटिपार्थिवे कुटिपार्थिवयोः कुटिपार्थिवेषु

समास कुटिपार्थिव

अव्यय ॰कुटिपार्थिवम् ॰कुटिपार्थिवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria