Declension table of kuṭilikā

Deva

FeminineSingularDualPlural
Nominativekuṭilikā kuṭilike kuṭilikāḥ
Vocativekuṭilike kuṭilike kuṭilikāḥ
Accusativekuṭilikām kuṭilike kuṭilikāḥ
Instrumentalkuṭilikayā kuṭilikābhyām kuṭilikābhiḥ
Dativekuṭilikāyai kuṭilikābhyām kuṭilikābhyaḥ
Ablativekuṭilikāyāḥ kuṭilikābhyām kuṭilikābhyaḥ
Genitivekuṭilikāyāḥ kuṭilikayoḥ kuṭilikānām
Locativekuṭilikāyām kuṭilikayoḥ kuṭilikāsu

Adverb -kuṭilikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria