Declension table of ?kuṭilasvabhāvā

Deva

FeminineSingularDualPlural
Nominativekuṭilasvabhāvā kuṭilasvabhāve kuṭilasvabhāvāḥ
Vocativekuṭilasvabhāve kuṭilasvabhāve kuṭilasvabhāvāḥ
Accusativekuṭilasvabhāvām kuṭilasvabhāve kuṭilasvabhāvāḥ
Instrumentalkuṭilasvabhāvayā kuṭilasvabhāvābhyām kuṭilasvabhāvābhiḥ
Dativekuṭilasvabhāvāyai kuṭilasvabhāvābhyām kuṭilasvabhāvābhyaḥ
Ablativekuṭilasvabhāvāyāḥ kuṭilasvabhāvābhyām kuṭilasvabhāvābhyaḥ
Genitivekuṭilasvabhāvāyāḥ kuṭilasvabhāvayoḥ kuṭilasvabhāvānām
Locativekuṭilasvabhāvāyām kuṭilasvabhāvayoḥ kuṭilasvabhāvāsu

Adverb -kuṭilasvabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria