Declension table of ?kuṭilakā

Deva

FeminineSingularDualPlural
Nominativekuṭilakā kuṭilake kuṭilakāḥ
Vocativekuṭilake kuṭilake kuṭilakāḥ
Accusativekuṭilakām kuṭilake kuṭilakāḥ
Instrumentalkuṭilakayā kuṭilakābhyām kuṭilakābhiḥ
Dativekuṭilakāyai kuṭilakābhyām kuṭilakābhyaḥ
Ablativekuṭilakāyāḥ kuṭilakābhyām kuṭilakābhyaḥ
Genitivekuṭilakāyāḥ kuṭilakayoḥ kuṭilakānām
Locativekuṭilakāyām kuṭilakayoḥ kuṭilakāsu

Adverb -kuṭilakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria