Declension table of kuṭila

Deva

MasculineSingularDualPlural
Nominativekuṭilaḥ kuṭilau kuṭilāḥ
Vocativekuṭila kuṭilau kuṭilāḥ
Accusativekuṭilam kuṭilau kuṭilān
Instrumentalkuṭilena kuṭilābhyām kuṭilaiḥ kuṭilebhiḥ
Dativekuṭilāya kuṭilābhyām kuṭilebhyaḥ
Ablativekuṭilāt kuṭilābhyām kuṭilebhyaḥ
Genitivekuṭilasya kuṭilayoḥ kuṭilānām
Locativekuṭile kuṭilayoḥ kuṭileṣu

Compound kuṭila -

Adverb -kuṭilam -kuṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria