Declension table of ?kuṭīgu

Deva

MasculineSingularDualPlural
Nominativekuṭīguḥ kuṭīgū kuṭīgavaḥ
Vocativekuṭīgo kuṭīgū kuṭīgavaḥ
Accusativekuṭīgum kuṭīgū kuṭīgūn
Instrumentalkuṭīgunā kuṭīgubhyām kuṭīgubhiḥ
Dativekuṭīgave kuṭīgubhyām kuṭīgubhyaḥ
Ablativekuṭīgoḥ kuṭīgubhyām kuṭīgubhyaḥ
Genitivekuṭīgoḥ kuṭīgvoḥ kuṭīgūnām
Locativekuṭīgau kuṭīgvoḥ kuṭīguṣu

Compound kuṭīgu -

Adverb -kuṭīgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria