Declension table of ?kuṭīgata

Deva

NeuterSingularDualPlural
Nominativekuṭīgatam kuṭīgate kuṭīgatāni
Vocativekuṭīgata kuṭīgate kuṭīgatāni
Accusativekuṭīgatam kuṭīgate kuṭīgatāni
Instrumentalkuṭīgatena kuṭīgatābhyām kuṭīgataiḥ
Dativekuṭīgatāya kuṭīgatābhyām kuṭīgatebhyaḥ
Ablativekuṭīgatāt kuṭīgatābhyām kuṭīgatebhyaḥ
Genitivekuṭīgatasya kuṭīgatayoḥ kuṭīgatānām
Locativekuṭīgate kuṭīgatayoḥ kuṭīgateṣu

Compound kuṭīgata -

Adverb -kuṭīgatam -kuṭīgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria