Declension table of ?kuṭīgata

Deva

MasculineSingularDualPlural
Nominativekuṭīgataḥ kuṭīgatau kuṭīgatāḥ
Vocativekuṭīgata kuṭīgatau kuṭīgatāḥ
Accusativekuṭīgatam kuṭīgatau kuṭīgatān
Instrumentalkuṭīgatena kuṭīgatābhyām kuṭīgataiḥ kuṭīgatebhiḥ
Dativekuṭīgatāya kuṭīgatābhyām kuṭīgatebhyaḥ
Ablativekuṭīgatāt kuṭīgatābhyām kuṭīgatebhyaḥ
Genitivekuṭīgatasya kuṭīgatayoḥ kuṭīgatānām
Locativekuṭīgate kuṭīgatayoḥ kuṭīgateṣu

Compound kuṭīgata -

Adverb -kuṭīgatam -kuṭīgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria