Declension table of ?kuṭṭyamāna

Deva

MasculineSingularDualPlural
Nominativekuṭṭyamānaḥ kuṭṭyamānau kuṭṭyamānāḥ
Vocativekuṭṭyamāna kuṭṭyamānau kuṭṭyamānāḥ
Accusativekuṭṭyamānam kuṭṭyamānau kuṭṭyamānān
Instrumentalkuṭṭyamānena kuṭṭyamānābhyām kuṭṭyamānaiḥ kuṭṭyamānebhiḥ
Dativekuṭṭyamānāya kuṭṭyamānābhyām kuṭṭyamānebhyaḥ
Ablativekuṭṭyamānāt kuṭṭyamānābhyām kuṭṭyamānebhyaḥ
Genitivekuṭṭyamānasya kuṭṭyamānayoḥ kuṭṭyamānānām
Locativekuṭṭyamāne kuṭṭyamānayoḥ kuṭṭyamāneṣu

Compound kuṭṭyamāna -

Adverb -kuṭṭyamānam -kuṭṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria