Declension table of kuṭṭya

Deva

MasculineSingularDualPlural
Nominativekuṭṭyaḥ kuṭṭyau kuṭṭyāḥ
Vocativekuṭṭya kuṭṭyau kuṭṭyāḥ
Accusativekuṭṭyam kuṭṭyau kuṭṭyān
Instrumentalkuṭṭyena kuṭṭyābhyām kuṭṭyaiḥ
Dativekuṭṭyāya kuṭṭyābhyām kuṭṭyebhyaḥ
Ablativekuṭṭyāt kuṭṭyābhyām kuṭṭyebhyaḥ
Genitivekuṭṭyasya kuṭṭyayoḥ kuṭṭyānām
Locativekuṭṭye kuṭṭyayoḥ kuṭṭyeṣu

Compound kuṭṭya -

Adverb -kuṭṭyam -kuṭṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria