Declension table of kuṭṭitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭṭitavatī | kuṭṭitavatyau | kuṭṭitavatyaḥ |
Vocative | kuṭṭitavati | kuṭṭitavatyau | kuṭṭitavatyaḥ |
Accusative | kuṭṭitavatīm | kuṭṭitavatyau | kuṭṭitavatīḥ |
Instrumental | kuṭṭitavatyā | kuṭṭitavatībhyām | kuṭṭitavatībhiḥ |
Dative | kuṭṭitavatyai | kuṭṭitavatībhyām | kuṭṭitavatībhyaḥ |
Ablative | kuṭṭitavatyāḥ | kuṭṭitavatībhyām | kuṭṭitavatībhyaḥ |
Genitive | kuṭṭitavatyāḥ | kuṭṭitavatyoḥ | kuṭṭitavatīnām |
Locative | kuṭṭitavatyām | kuṭṭitavatyoḥ | kuṭṭitavatīṣu |