Declension table of kuṭṭitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭṭitavat | kuṭṭitavantī kuṭṭitavatī | kuṭṭitavanti |
Vocative | kuṭṭitavat | kuṭṭitavantī kuṭṭitavatī | kuṭṭitavanti |
Accusative | kuṭṭitavat | kuṭṭitavantī kuṭṭitavatī | kuṭṭitavanti |
Instrumental | kuṭṭitavatā | kuṭṭitavadbhyām | kuṭṭitavadbhiḥ |
Dative | kuṭṭitavate | kuṭṭitavadbhyām | kuṭṭitavadbhyaḥ |
Ablative | kuṭṭitavataḥ | kuṭṭitavadbhyām | kuṭṭitavadbhyaḥ |
Genitive | kuṭṭitavataḥ | kuṭṭitavatoḥ | kuṭṭitavatām |
Locative | kuṭṭitavati | kuṭṭitavatoḥ | kuṭṭitavatsu |