Declension table of ?kuṭṭitavat

Deva

NeuterSingularDualPlural
Nominativekuṭṭitavat kuṭṭitavantī kuṭṭitavatī kuṭṭitavanti
Vocativekuṭṭitavat kuṭṭitavantī kuṭṭitavatī kuṭṭitavanti
Accusativekuṭṭitavat kuṭṭitavantī kuṭṭitavatī kuṭṭitavanti
Instrumentalkuṭṭitavatā kuṭṭitavadbhyām kuṭṭitavadbhiḥ
Dativekuṭṭitavate kuṭṭitavadbhyām kuṭṭitavadbhyaḥ
Ablativekuṭṭitavataḥ kuṭṭitavadbhyām kuṭṭitavadbhyaḥ
Genitivekuṭṭitavataḥ kuṭṭitavatoḥ kuṭṭitavatām
Locativekuṭṭitavati kuṭṭitavatoḥ kuṭṭitavatsu

Adverb -kuṭṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria