Declension table of kuṭṭitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭṭitavān | kuṭṭitavantau | kuṭṭitavantaḥ |
Vocative | kuṭṭitavan | kuṭṭitavantau | kuṭṭitavantaḥ |
Accusative | kuṭṭitavantam | kuṭṭitavantau | kuṭṭitavataḥ |
Instrumental | kuṭṭitavatā | kuṭṭitavadbhyām | kuṭṭitavadbhiḥ |
Dative | kuṭṭitavate | kuṭṭitavadbhyām | kuṭṭitavadbhyaḥ |
Ablative | kuṭṭitavataḥ | kuṭṭitavadbhyām | kuṭṭitavadbhyaḥ |
Genitive | kuṭṭitavataḥ | kuṭṭitavatoḥ | kuṭṭitavatām |
Locative | kuṭṭitavati | kuṭṭitavatoḥ | kuṭṭitavatsu |