Declension table of kuṭṭita

Deva

NeuterSingularDualPlural
Nominativekuṭṭitam kuṭṭite kuṭṭitāni
Vocativekuṭṭita kuṭṭite kuṭṭitāni
Accusativekuṭṭitam kuṭṭite kuṭṭitāni
Instrumentalkuṭṭitena kuṭṭitābhyām kuṭṭitaiḥ
Dativekuṭṭitāya kuṭṭitābhyām kuṭṭitebhyaḥ
Ablativekuṭṭitāt kuṭṭitābhyām kuṭṭitebhyaḥ
Genitivekuṭṭitasya kuṭṭitayoḥ kuṭṭitānām
Locativekuṭṭite kuṭṭitayoḥ kuṭṭiteṣu

Compound kuṭṭita -

Adverb -kuṭṭitam -kuṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria