Declension table of kuṭṭima

Deva

MasculineSingularDualPlural
Nominativekuṭṭimaḥ kuṭṭimau kuṭṭimāḥ
Vocativekuṭṭima kuṭṭimau kuṭṭimāḥ
Accusativekuṭṭimam kuṭṭimau kuṭṭimān
Instrumentalkuṭṭimena kuṭṭimābhyām kuṭṭimaiḥ kuṭṭimebhiḥ
Dativekuṭṭimāya kuṭṭimābhyām kuṭṭimebhyaḥ
Ablativekuṭṭimāt kuṭṭimābhyām kuṭṭimebhyaḥ
Genitivekuṭṭimasya kuṭṭimayoḥ kuṭṭimānām
Locativekuṭṭime kuṭṭimayoḥ kuṭṭimeṣu

Compound kuṭṭima -

Adverb -kuṭṭimam -kuṭṭimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria