Declension table of ?kuṭṭayitavyā

Deva

FeminineSingularDualPlural
Nominativekuṭṭayitavyā kuṭṭayitavye kuṭṭayitavyāḥ
Vocativekuṭṭayitavye kuṭṭayitavye kuṭṭayitavyāḥ
Accusativekuṭṭayitavyām kuṭṭayitavye kuṭṭayitavyāḥ
Instrumentalkuṭṭayitavyayā kuṭṭayitavyābhyām kuṭṭayitavyābhiḥ
Dativekuṭṭayitavyāyai kuṭṭayitavyābhyām kuṭṭayitavyābhyaḥ
Ablativekuṭṭayitavyāyāḥ kuṭṭayitavyābhyām kuṭṭayitavyābhyaḥ
Genitivekuṭṭayitavyāyāḥ kuṭṭayitavyayoḥ kuṭṭayitavyānām
Locativekuṭṭayitavyāyām kuṭṭayitavyayoḥ kuṭṭayitavyāsu

Adverb -kuṭṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria